________________
भावना प्रकरणे
देवलोके भवनानां संस्थानसुखादीनां वर्णनम्
भय- दारपडिदारतोरणचंदणकलसेहिं भूसियाई च । रयणविणिम्मियपुत्तलियखंभसयणासणेहिं च ॥
कलियाई रयणरासीहिं दिप्पमाणाई सोमकंतीहिं । सव्वत्थ विइन्नदसद्धवन्नकुसुमोवयाराई॥
वहुसुरहिदव्वमीसियसुयंधगोसीसरसनिसित्ताई। हरियंदणबहलथवक्कदिन्नपंचंगुलितलाई ॥३३३ P डझंतदिव्वकुंदुरुतुरुक्ककिण्हागुरुमघमघताई। वरगंधवट्टिभूयाई सयलकामत्थकलियाई ॥३३४॥
पुक्खरिणीसयसोहियउववणउजाणरम्मदेसेसु । सकलत्तामरनिव्विवरविहियकीलासहस्साई ॥३३५ ठाणट्ठाणारंभियगेयज्झुणिदिन्नसवणसोक्खाई । वजंतवेणुवीणामुइंगरवजणियहरिसाई ॥३३६॥ हरिसुत्तालपणच्चिरमणिवलयविहूसियऽच्छरसयाई । निच्चं पमुइयसुरगणसंताडियदुंदुहिरवाई ॥ दसदिसिविणिग्गयामलरविसमहियतेयदुखलोयाई । बहुपुन्नपावणिज्जाइं पुन्नजणसेवियाई च ॥
पत्तेयं चिय मणिरयणघडियअट्ठसयपडिमकलिएणं । जिणभवणेण पवित्तीकयाई मणनयणसुहयाइं ॥३३॥
॥ २७६॥