________________
देवगई चिय वोच्छं एत्तो भवणवइवंतरसुरेहिं । जोइसिएहिं वेमाणिएहिं जुत्तं समासेण ॥३२६॥
सुगमा । भवनपतयश्च दशविधा भवन्ति, तेषां'च द्विसप्ततिलक्षाधिकाः सप्त कोटयो भवनानि भवन्तीति दर्शयतिदसविहभवणवईणं भवणाणं होंति सव्वसंखाए । कोडीओ सत्त बावत्तरीए लक्वेहिं अहियाओ॥
गतार्था । नवरं भवनपतीनां दशविधत्वमित्थं भावनीयं-"असुरा नाग सुवन्ना विज्जू अग्गी य दीव उदही य । दिसि वाउ तहा धणिया दसभेया होंति भवणवई ॥१॥" ति ॥
अथ भवनानामेव संस्थानादिस्वरूपमाहताई पुण भवणाई बाहिं वट्टाई होंति सयलाई। अंतो चउरंसाई उप्पलकन्नियनिभा हेढा ॥३२८॥ सव्वरयणामयाइं अट्टालयभूसिएहिं तंगेहि। जंतसयसोहिपहिं पायारेहिं व गूढाई ॥३२६॥ | गंभीरखाइयापरिगयाइं किंकरगणेहिं गुत्ताई । दिप्पंतरयणभासुरनिविट्ठगोउरकवाडाई ॥३३०॥ १. च भवनानां द्विसप्ततिलक्षाधिकाः सप्त कोटयो भवन्ती –सं० २ ।। २. सप्त भवनकोटयो भवन्ति इ-वा० ने०॥
था॥ २७५॥