________________
भवभावना प्रकरणे
किंवा हिरण इमेण तुझ सिज्झिहिइ वंछियसकजं ? । इहपरलोयविरुद्धं ता कुव्वह मा इमं तुभे ॥ अहवा जीवंताणं अम्हाण न हम्मए इमो साहू । किह तीरइ दट्ठ वुड्ढबालमुणिदीणजुवइवहो ? ॥ इचाइ ते भर्णता भरिउं सेल्लाण पाडिया तेहिं । भीया पलाइऊणं गया तओ न निहओ साहू ॥७६॥ तो धरणिधरसुनंदा चिंतंनि अहो ! नियच्छह जमेयं । कलाणं संजायं जमसारेणं सजीएण ॥७७৷৷ मुणिजीवियस रक्खा विहिया सपरोवयारकारिस्स । कल्लेऽवि हु मरियव्वं न जओ अजरामरा अम्हे ॥ ." ता जइ एरिसकज्जम्मि अज्ज मरियव्वमागयं अम्ह । ता किमजुत्तं जायं ? बहुलाभे अप्पछेयमि ॥ ७९ ॥ इय सहभावगया ते मरिडं तुभे इहं समुप्पण्णा । तेण य भद्दगभावेण साहुरक्वाइधम्मेण ॥ ८० ॥ इह पत्थिवाइरिद्धी सुहाई पत्ताई तह इमेणावि । जम्मेणं पाविस्सह अजरं अमरं पयं परमं ॥ ८१ ॥ इय सोऊणं राया बंधवजणणीहिं संजुओ तस्स । नाणिस्स सगासे गिव्हिऊण दिक्खं गओ सिद्धिं ॥ ८२ ॥ इति धरणिधरसुनन्दाख्यानकं समाप्तम् ॥
॥ नत्समाप्तौ च संसारभावनायां मनुष्यगतिः समाप्ता ॥
मनुष्येभ्यश्च समृद्धयायुष्कादिभिर्देवाः प्राधान्यभाज इति मनुष्यगतेरुपरि देवगतिं विभणिषुरिदमाह -
देवगति स्वरूप
वर्णनम्
॥ २७४ ॥