________________
सो भइ देव ! बाहिं उज्जाणे केवली समोसरिओ । जोईसरो त्ति नामं वचइ तस्संतियं लोओ ॥ ६१ ॥ तत्तो सविट्टीए रायावि हु वंदणत्थमेयस्स । संसयवोच्छेयकए य वच्चए बंधवाणुगओ ||३२||
विणण तओ धम्मं सोउं समयम्मि पुच्छए भयवं ! | अम्हे जाया अडवीइ पसवतुल्लाऽवि किं एयं ॥ पत्ता रिद्धिसमुदयं ? तो नाणी भणइ निसुणसु नरिंद ! धायइसंडे भरहे सिरिउरनामम्मि नयरम्मि || गाहावइस्स पुत्ता धरणिधरो नाम तह सुनंदो य । अवरोप्परपडिबद्धा पीईए दोऽवि चिट्ठति ॥ ६५॥ पगईए भया जिणवरिंदमाईण सयलदेवाणं । भत्ता तद्धम्मं पि हु सयलं पि सलाहयंति तया ॥ ६६॥ कुल विद्वाणं अम्मा पिऊण पासंडियाण सव्वेसिं । विणएणं चिय वहंति सयलजीवेसु दयकलिया ||३७|| मच्छररहियाण निसग्गओऽवि वेरं न ताण केणावि । दीणाण दुक्खियाणं पासंडीणं च दाणाई || ६८ ॥ देत असेसओ चिय अणुकंपाए तहा य पणमंति । साहूणं अन्नेसि वि वयधारीणं विणयजुत्ता ॥ ६९ ॥ इय बच्चंते काले बहुयम्मि अन्नया पुरुजाणे । चिट्ठह काउसग्गे कोई मुणी परमझाणत्थो ॥ ७० ॥ आहेडियाण सो दिगोयरे आगओ तओ पावा । उग्गिण्णपहरणा तस्स अभिमुहा धाविया सव्वे ॥ अह धरणिधरसुनंदा कह मवि एत्यंतरे तहिं पत्ता । पभणंति भो ! न कज्जं अकज्जमेयं महाभागा ! ॥७२ किं अवरुद्धं एएण साहुणा तुम्ह ? इच्छह जमेवं । हंतुं इमं अपावं हियनिरयं सयलजीवाणं ॥ ७३ ॥
।। २७३ ।।