________________
भवभावना प्रकरणे
अशरणभावना
जरसासकाससोसाइपरिगयं पेच्छिऊण घरसामि । जायाजणणिप्पमुहं पासगयं झुरई कुडुम्बं ॥
न विरिंचइ पुण दुक्खं सरणं ताणं च न हवइ खणं पि।
वियणाओ तस्स देहे नवरं वइंति अहियाओ ॥२८॥ जाया-भार्या । उपघातनिषेधमात्रक्षमं शरणं। उपघातहेतुविनाशादिकरं तु त्राणं। कुटुम्बरोदनादिदर्शनप्रभवाऽऽर्तभावेन तस्य देहे वेदना अधिकमेव वर्द्धन्ते । शेषं सुगमम् ॥ बहवः स्वजनास्तर्हि रोगग्रस्तस्य शरणं भविष्यन्ति इत्याह
बहुसयणाण अणाहाण वाऽवि निरुवायवाहिविहुराणं ।
दुण्हं पि निव्विसेसा असरणया विलवमाणाणं ॥२६॥ बहुस्वजनानामनाथानां वा-देवकुलादिपतितकार्पटिकादीनां निर्गतो निरुपक्रमतया स्फेटने उपायो येषां ते निरुपाया व्याधयस्तैर्विधुराणां-अतिपीडया विह्वलीतानामुभयेषामपि विलपतामशरणता निर्विशेषैव । ननु बहुषु स्वजनेषु कोऽपि वैद्यमानयति, कोऽप्यौषधं प्रयच्छति, कश्चिन्निवातगृहादिकमर्पयतीत्येवं व्याध्यपगमोऽपि दृश्यते, अतः प्रत्यक्षविरुद्धमिदं-'दुण्हंपि निविसेसा'