________________
भवभावना प्रकरणे
जिणदत्तो नाम तहिं सेट्टी परिवसइ इडिटसम्पन्नो । जो सावओऽवि निच्चं आवइरहिओ गमइ कालं ॥ तस्य बहुओवाइयसएहिं चउरो सुया समुप्पन्ना । थैवदिणेहिं कलाओ गहिऊण कमेण परिणीया ॥ जोवणपत्ता य गिहं चिंतंति कुणंति सयलववहारं । किं बहुना ? निययपिया विहिओ सञ्चध निश्चिंतो ॥४॥
जिणदत्तस्स य मित्तो विमलो नामेण विजए तत्थ । भणिओ एएण नओ जिणदत्तो एयमेगंते ॥५॥ दत्ते तु पुत्ता विसंवइस्संति ता न सव्वं पि । धणमेयाणं तुमए कहियव्वं इहरहा पच्छा ||६|| सोइहिसि भावे जिणदत्तो भणइ मह सुया एवं ।
काहिंति न कइया वि हु विमलो तं भणइ किं बहुणा ? ||७||
पेच्छ्रिहिसि तुमं समवि अवगन्नेऊण तो तयं मित्तं । जिणदत्तेणं कहिओ विवो सवोऽवि पुत्ताणं ॥ तेहिं विनियभजाओ भणियाओ ससुरयस्स अणुदियहं । भोणसणाई हिं विणय मखुण्णेण कुत्र्वंति ॥९॥
तो असत्ते का तो जाव चिट्ठए एसो । सुण्हाओ वि जाएहिं सुएहिं पत्ताओ पोढत्तं ॥ १०॥ तासिदिति अणुदिणं तं विषयं ससुरयस्स सव्वाओ । तो सीयंतो एसो साहइ पुत्ताण नियदुक्खं ॥
वृद्धत्वे
पराभव
|विषये जिनदत्त
श्रावक
कथा
॥ २६० ॥