________________
स्पष्टा ॥ यथा च वृद्धत्वं दुःखकोटिकुलगृहं तथा प्रागेव दर्शितमित्याह
एयम्स पुण सरूवं पुब् िपि हु वन्नियं समासेणं ।
वोच्छामि पुणो किंचि वि ठाणस्स असुन्नयाहेउं ॥३१०॥ सुगमा । नवरं एतस्य वृद्धत्वस्य पूर्वमशरणत्वभावनायां 'अह अन्नदिणे पलियच्छलेणे'त्यादौ ॥
यथाप्रतिज्ञातमेवाहथरहरइ जंघजुयलं झिजइ दिट्ठी पणस्सइ सुई वि । भजइ अंगं वारण होइ सिंभोऽवि अइपउरो ॥ लोयम्मि अणाएजो हसणिज्जो होइ सोयणिज्जो य। चिट्ठइ घरम्मि कोणे पडिउं मंचंमि कासंतो॥ वुड्ढत्तमि य भज्जा पुत्ता धूया वधूयणो वा वि। जिणदत्तसावगस्स व पराभवं कुणइ अइदुसहं ॥
तिस्रोऽपि सुगमाः । नवरं वृद्धत्वे एतत् प्राक्तनगाथाद्वयेऽपि सम्बध्यते ॥
जिनदत्ताख्यानकमभिधीयतेसावत्थी नाम पुरी जीए सयामत्तकरिघडाए ब्व । मग्गणसिलीमुहेहिं उवजीविजंति दाणाई ॥१॥
॥ २५९ ॥