________________
तो जाओ तावता समुदएण एयाओ । वदंति कलयलंतीओ एस अइबुड्ढभावेण ॥१२॥ अह कयं विवरीयं गिण्हह सयलं पि जं कुणंतीणं । विणयं अक्खुण्णेणं अम्हाणं शंखए एवं ॥ १३ ॥ तो पुत्तहिं सामत्थिऊण छन्नो निरूविओ पुरिसो ।
ती हिं लक्खओ सो भज्जाहिं पुणोऽवि तो विषयं ॥ १४॥
कुत्र्वति तह चि ससुरयस्स तस्स य अलक्खभावेण । भोग्रणतंबोलाई पुरिसस्स कुणंति उवयारं ॥ तो सो सेट्ठियाणं सविसेसं कहइ जह वराईओ ।
न कुणंति किं पि खुण्णं विणएण इमीओ ससुरस्स ॥ १६ ॥
तवयणभाविएहिं पुट्ठो तेहिं वि पिया तओ तेण । उत्र्वेइएण पुव्विं भणियं न कुणंति मह किंपि ॥१७ मायाविणीओ एयाओ दुब्विणीयाओ मह न एयाहिं । निव्वाहो कोsवि हु तो सुएहिं परिचिंतियं नूणं ॥ १८ ॥ जह कहियं भजाहिं तह चैव तयं जओ इमो वियलो | गिves विवरीयं चिय तो तेहि वि सिटिलिओ एसो ॥ १९ ॥
रंजियभत्ताराओ विषयं सुण्हाओ परिहरति दढं । परिहवमुप्पायंति यदुच्चयणाईहिं एयस्स ||२०||
।। २६१ ।।