________________
भव- भावना प्रकरणे
ततः केवलिना प्रोक्तं, युक्तमेतद् भवादृशाम् । व्रज त्वं तत्र मत्साधुसार्थमासाद्य सत्वरम् ॥१०॥ ततो दृष्टो महीपालश्चन्द्रसेनाभिधं निजम् । पुत्रं राज्ये समादिश्य, दत्त्वा दानमनल्पकम् ॥११॥ धनंजयादिकैर्देवैमण्डलेशादिकैनरैः। 'कृते महोत्सवे हृष्टैर्जिनचैत्येषु सर्वतः ॥१२॥ व्रतं जग्राह तस्यान्ते, विधिना योगिनां पतेः । समं सामन्तमन्त्र्यायैलॊकैरन्तःपुरेण च ॥१३॥ ततो मुनीशनिर्दिष्टसम्यग्मार्गेण निर्वृतिम् । गतः पुरीमसौ सर्वमोहव्यापारदूरगाम् ॥१४॥
॥ इति नृपविक्रमराजचरितम् ॥
विभवादि सम्पन्नानामपि |जरासंगमजन्य
दुःखानि
अन्ये तु विभवादिसम्पन्ना अपि जरासमागमेन दूयन्त इति दर्शयति
अन्ने उण सव्वंगं गसिया जररक्खसीइ जायंति।
रमणीण सज्जणाण य हसणिज्जा सोअणिज्जा य ॥२६७॥ अन्ये तु तरुणा विभविनो रूपादिगुणान्विता अपि भूत्वा पश्चादकस्माजराराक्षसीग्रस्ता रमणीनां * १. कृतो महोत्सवो-जे० ।। २. प्रभोः-वा० ॥
|| २५२॥