________________
हसनीयाः सज्जनानां शोचनीयाश्च जायन्त इति ॥ तदेवं ये विभवनयपराः विभविनो नीतिमन्तश्चेत्यर्थः, तेषामपि न केवलं गर्भवासो वा बालत्वं वा, तारुण्यमपि विडम्बनास्पदमेव, ये तु दारिधोपहता अनीतिमन्तश्च तेषामनीतिमतां परयुवतिरमणपरद्रव्यहरणवधवैरकलहनिरतानां दुर्नयधनानां नित्यं | यानीह भवेऽपि दुःखानि तानि को वर्णयितुं शक्नोतीति दर्शयन्नाह -
इय विवणयपराण वि तारुण्णं पि हु विडंबणद्वाणं । जे उण दारिया अनीइमंताण ताणं तु ॥ २६८ ॥
परजुवइरमण परदव्वहरणवहवेरकलहनिरयाणं । दुन्नयधणाण निच्चं दुहाईं को वन्निरं तरइ ? ॥ गतार्थे ॥ अनीतिमतां स्वरूपमुक्तं, अथ दारिधोपहतानां लेशतो दुःखमुपदर्शयन्नाह - नत्थि घरे मह दव्वं विलसइ लोओ पयट्टइ छणो त्ति । डिंभाई रुयंति तहा हद्धी किं देमि घरिणीए ? तिन मह ढोयं पहु अत्तसमिद्धीइ गब्विया सयणा । सेसा वि हु धणिणो परिहवंति न हु देतिं अवयासं ॥ ३०१ ||
२२
।। २५३ ।।