________________
छह कह सत्तमिमरस कह व धम्मस्स निचला बुद्धी ? | मह पुण अणज्जकज्जाणुवत्तणं पेच्छह अउव्वं ॥ जीवदयालु ति इमो सरीरकज्जेऽवि न हणए जीवे । मह पुण कजाभावेऽवि ताण हणणं मित्रसग्गाहो ॥ ता दूरे चि चि सो देवो जो इमस्स श्रोव्वो । एएण वि विजिओऽहं गुणेहिं सत्तेक्कसारेहिं ॥ ११३ ॥ तो जुत्तं चिय एवं जं केवलगुणविणिम्मिओ एसो । ण कुणइ मज्झ पणामं गुणलेसेणावि मुक्कस्स | ११४ इय निम्मलकुमरगुणोहरंजिओ संभ्रमेण सो जक्खो । संहरिऊणुवसग्गे नमिउंच कमेसु तस्सेव ॥ ११५ पण धन्नोऽसि तुमं जयम्मि सलहिज्जसे तुमं चेत्र । इय वीयरायचलणेसु जस्स तुह निचला भक्ती ॥ अजभिई मज्झवि सो चिय देवो गुरू वि सो चेव । तत्तं पि तं पमाणं जं धीर ! तए चिय पवन्नं ॥ एत्तोय अहं निद्देसकारओ तुज्झ चैव गुणनिहिणो | धम्मगुरू मज्झ तुमं जाओ सि जओ परमबंधू ॥ एवं श्रुतोविझत्थो चेव चिट्ठए कुमरो । तो नमित्रं भणइ सुरो जइ वि महप्पा निरीहो सि ॥ तह विहु विसमदसाए सुमरेज ममं अणुग्गहं काउं । होइ निरीहाण वि उत्तमाण पणएसु कारुन्नं ॥ १२० अह भणियं कुमरणं भद्द ! तए उज्जमं कुणंतेण । जिणधम्मे अम्हाणं सव्वं पि कयं किमन्त्रेण ? ॥ १२१ ॥ तो कुमरगुणावज्जियहियओ तं खामिडं बहुं जक्खो । सङ्काणं अणुपत्तो गओ कुमारोऽवि नियगेहं ॥ अह अन्नया नरिंदे जाए जससेसयम्मि संठविओ । निवविकमो कुमारो रज्जम्मि महासमिद्धमि ॥ १२३ |
।। २४५ ।।