________________
भवभावना
प्रकरणे
जाओ सामी महिकामिणीए सो चउसमुद्दरसणाए । पसरियपरमपयावो पर्याट्टिया सेसनयमग्गो ॥ १२४ ॥ रमेहिं जिणहरेहिं विहसियं तेण सयलमहिवलयं । पाएण सव्वलोगो विहिओ जिणसाहुपयभत्तो ॥ तो अत्थि राया कलिंगविसयाहिवो जमो नाम । देवयवरलंभवसा न हारए सो य समरम्मि ॥ तो लूडंतो विसए पत्तो निवविक्कमस्स सीमाए । आगंतूण य समुहं रुद्धो सो माणिणा तेणं ॥ १२७॥ दुक्को य तस्स पढभे दिणम्मि निवविकमस्स सेणाणी ।
'सो हयपहओ विहिओ जमेण नट्ठो य सो झति ॥ १२८॥
तो आदन्नो निवविक्कमोऽवि नाऊण तस्स वरलद्धिं । काउं तिन्नुववासे सुमरेइ धणंजयं जक्खं ॥ १२९॥ पत्तो य तक्खणेणं सो तत्थ निवेइयं च तं सव्वं । भणियं च तेण नरवर ! केत्तियमेत्तं च किर एयं ? ॥ तम्हा पभायसमए दुक्कसु तं चैव समररंगम्मि । अजिइंदियं व मयणस्स नेमि तुह जेण वसमेयं । १३१ | अह खोभतो नियबलभरेण भुवणं पि तस्स वयणेण । दुक्को रणम्मि सूरो राया निवविकमो तस्स ॥ तस्स य सेने अमरेण तह कयं जह न कस्स वि सरीरे । पहवइ परबलमुकं तोमरकुंताइयं सत्यं ॥ १३३ ॥ निवविकमबलमुकं तु इयरसेन्नम्म करिवराईणं । तणले माइयं पि हु परिणमइ सुरिंदसत्थं च ॥ १३४॥ १. भग्गो बीयदिणाइसु निहया अन्ने वि सेणाणी-जे० J ॥
नृपविक्रमस्य
यम
नामक
नृपेण
संग्रामः
॥ २४६ ॥