________________
भव- रे जीव ! तए पत्तो निव्वुइपुरपत्थिएण सत्याहो । देवो सिरिसव्वन्नू अपत्तपुवो भवारन्ने ॥१०२॥ कुमारस्य भावना , ता इमिण चिय चित्तट्टिएण मरणं पि तुज्झ कल्लाणं । एयंमि पुणो मुक्के होसि अणाहो जियंतोऽवि १०३ , निश्चलं प्रकरणे
स सम्यक्त्वं केत्तियमेत्तं च इमं दुक्खं तुह जिणमए अपत्तम्मि । पावियअणंतपोग्गलपरियदृदुहस्स नरएसु? ॥१०४।।
दृष्ट्वा इय तस्स अवटुंभं अवहीए जाणिऊण सो जक्खो । अहियं कुविओ गयणे सिलं महंतं विउव्वेइ ।१०५।
यक्षस्य भणइ य 'कुमार ! इहि सपरियणो भो ! तुमं विणस्सिहिसि ।
मिथ्यात्वअज वि पणाममेरोण देमि जीयं च रिद्धिं च ॥१०६॥
', नाशः तो वीसत्थं कुमरो पभणइ मह भंगुरं बहिं देहं ।
जइ वि विणासिहिसि तुम मिच्छाभिनिचेसओ कहवि ॥१०७॥ तह वि हु जिणचलणुप्पललीणस्स महंतरंगदेहस्स । न तए न य सकेणं अन्नण वि कीरए. नासो ॥१०८॥
तम्मि य अविणढे मज्झ किं पिण विणस्सए तुम तम्हा ।
जं रुच्चइ कुणसु तयं को तुज्झ निवारओ एत्थ ? ॥१०९।। इय नाऊणं कुमरस्स साहसं निच्चलं च सम्मत्तं । विम्हइयमणो चिंतइ जक्खो विहडंतमिच्छत्तो ॥११०॥ । १. कुमरं-जे.J ॥
। ॥२४४॥