________________
भव भावना प्रकरणे
रूपादिसम्पत्तिसमूहस्य रोगादिभिः नाशस्य वर्णनम्
XENTER
..
.
क्रियन्ते यथा राजतनयनुपविक्रमवत् सकलजनशोचनीया भवन्तीति नवमदशमगाथयोः सम्बन्धः । कथंभूतैः पदैरित्याह-रक्तोत्पलपत्रवत् कोमलानि तलानि येषु तानि तथा तैः। पुनरपि कथंभूता भूत्वा ते रोगैर्विधुरीक्रियन्ते ? इत्याह-सुश्लिष्टौ गूढौ गुल्फौ--चरणमणिबन्धौ येषां ते तथा, एणीहरिणी तस्या इव जंघे येषां ते तथा, गजेन्द्रस्य हस्ता-करस्तद्वद्वृत्तौ चानुपूर्वीहीनावुरू येषां ते तथा, हरि:-सिंहस्तस्येव विस्तीर्ण कटीतट येषां ते तथा, 'सुरसलिला' सुरसरिद गंगेत्यर्थः तस्या आवर्ती जलभ्रमणरूपः दक्षिणावर्तः, प्रदक्षिणा सुरसलिलावतवन्नाभिर्येषां ते तथा, वरं-रूपलक्षणसंपन्नतया प्रधानं वज्रवद्-इन्द्रायुधवत् संक्षिप्तं मध्यं येषां ते तथा, उन्नतकुक्षयः, तथा श्लिष्टं-सुसङ्गतं मीनस्यमत्स्यस्येव उदरं येषां ते तथा, कनकशिलावद् विस्तीर्ण वक्षो येषां ते तथा, पुरस्य-नगरस्य गोपुरंप्रतोलीद्वारं तत्र योऽसौ परिघः-अर्गला तद्वत् प्रलम्बत्वाद् भुजदण्डो येषां ते तथा, वरो वृषभस्येवोन्नतत्वात् स्कन्धो येषां ते तथा, चतुरंगुलप्रमाणा या कम्वु:-शंखो वृत्ततया त्रिरेखांकितत्वेन तदुपमया ग्रीवया कलितास्ते तथा, शार्दूलस्य-व्याघ्रस्येव हनु:-चिबुकं येषां ते तथा, विम्बी-गोल्हा तत्फलवदारक्तोऽधरो येषां ते तथा, शशी-चन्द्रः सम्पूर्णतया कान्तियुक्तत्वेन च तत्समौ कपोली येषां ते तथा, कुन्दवद् धवला दशना येषां ते तथा, विहंगाधिपो-गरुडस्तचंचूवत् सरला ऋज्वी समा-सर्वत्राविषमस्वरूपा नासा येषां ते तथा, पद्मदलवदीर्घनयनाः, आरोपितानङ्गधनुरिव कुटिले भूरेखे येषां
..
1.
॥ २३२॥
-