________________
रइरमणंदोलयसरिससवण अहिंदुपडिमभालयला।
भरहाहिवछत्तसिरा कजलघणकसिणमिउकेसा ॥२६२।। संपन्नससहरमुहा पाउसगजंतमेहसमघोंसा । सोमा ससि व्व सूरा व सप्पहा कणयमिव रुइरा ।२६३ पाणितलाइसु ससिसूरचक्कसंखाइलक्षणोवेया । वारिसहसंघयणा समचउरंसा य संठाणा ॥
- लायन्नरूवनिहिणो दंसणसंजणियजणमणाणंदा ।
इय गुणनिहिणो होउं पढमे चिय जोव्वणारंभे ॥२६५।। तह विहुरिजंति खणेण कुट्ठखयपमुहभीमरोगेहिं ।
जह होति सोयणिज्जा निवविक्कमरायतणुओ व्व ॥२६६।। अन्ये तु प्रथम एव यौवनारम्भे शोणा-आरक्ता नखा येषु तानि च तानि सकललक्षणलक्षितानि कूर्मवदुन्नतानि च पदानि पादा इत्यर्थः तैः संयुक्ता भूत्वा क्षणमात्रेणैव कुष्टक्षयादिरोगैस्तथा विधुरी
॥ २३१॥