________________
भव
ܗܝ
जइ पुण होइ न पुत्तो अहवा जाओऽवि होइ दुस्सीलो ।
रूपादिभावना
', सम्पत्तिप्रकरणे तो तह झिज्जइ अंगे जह कहिउं केवली तरइ ।।२८६॥
* समूहस्य स्पष्टाथैव ॥ अन्ये पुनः सत्यपि विपुलतरविभवे विद्यमानायामपि च रूपादिसम्पत्तौ कुष्ठादिरोग- : रोगादि
भिः • स्तथा विधुरीक्रियन्ते यथा सर्वजनशोचनीयां दशामाप्नुवन्तीति सोदाहरणमुपदर्शयन्नाह
, नाशस्य अन्ने उण संजुत्ता रत्तप्पलपत्तकोमलतलेहिं । सोणनहसयललक्षणलक्खियकुम्मुन्नयपएहिं ॥२८७ : वर्णनम्
सुसिलिट्ठगूढगुप्फा एणीजंघा गइंदहत्थोरू । हरिकडियला पयाहिणसुरसलिलावत्तनाभीया ॥२८८ * वरखइरवलियमज्झा उन्नयकुच्छी सिलिट्ठमीणुयरा । कणयसिलायलवच्छा पुरगोउरपरिहभुयदंडा ॥ ___ वखसहुन्नयखंधा चउरंगुलकंबुगीवकलिया य । सङ्कलहणू विंबीफलाहरा ससिसमकवोला ॥२०॥
कुंददलधवलदसणा विहगाहिवचंचुसरलसमनासा। पउमदलदीहनयणा अणंगधणुकुडिलभूलेहा ॥२६१॥
*
॥ २३०॥