________________
ril तथा, रतिरमणः-कामदेवः तस्यान्दोलकसदृशौ श्रवणी येषां ते तथा, अद्धेन्दुप्रतिमं भालतलं येषां
ते तथा, पश्चात् पदद्वयस्य कम्मधारयः, भरताधिप:--चक्रवर्ती तच्छत्राकारं शिरो येषां ते तथा, कज्जलं च घनाश्च-मेघास्तद्वत् कृष्णाः मृदवश्च केशा येषां ते तथा, शेषं सुबोधं ॥
नृपविक्रमराजपुत्राख्यानकं तूच्यतेअस्थि इह जंबूदीवे भारहवासम्मि पायडगुणोहं । कुसुमपुरं नामेणं नयरं बहुरिद्धिपरिकलियं ॥१॥ जं विसभासियईसरनिसेवियं साहुगुणसमाइन्नं । केलाससेलसिहरं व सहइ वरसुज्झफलिहहरं ॥२॥ हरितिलओ नाम तहिं हरो व्व वरभूइरेहिरो राया । तस्स य गोरी नामं देवी अंतेउरप्पवरा ॥३॥ ओवाइएहिं जाओ पुत्तो निवविक्कमो त्ति एयाण | पत्थुयसुत्तनिरूवियरूवाइगुणेहिं परिकलिओ ॥४॥ अइवल्लहो जणाणं रन्नो देवीए हिययआणंदो । गहिउँ कलाकलावं संपत्तो जोव्वणं एसो ॥५॥ अह गुरुयविभूईए परिणइ बत्तीस रायकन्नाओ । तस्स निमित्तं पियरे कारेंति मणोहरुत्तुंगे ॥६॥ बत्तीसं पासाए मज्झे उत्तुंगभवणपरिकलिए । तेसु पियाहिं समाणं जा किर सो भुंजिही भोए ॥७॥ ताव सहसा पसरिओ से सरीरंमि सव्वंगं सेयकोढो, संभूया अईव तिव्वा सीसऽच्छिवेयणा, समुइन्ना तिव्वा दंतपीडा, संजाओ गलरोगसमुदओ; उस्सुलियाई जीहतालूणि, फुझं खंडसो उहउडं,