________________
भव भावना प्रकरणे
खेलखरंटियवयणो मुत्तपुरीसाणु लित्तसव्वंगो । धूलिभुरुंडिय देहो किं सुहमणुहवइ किर बालो ? ॥
खिवइ करं जलणम्मि वि पक्खिव मुहं म कसिणभुयगं पि । ias अभोजजं बालो अन्नादोसेण ॥ २७८ ॥
उल्ललइ भमइ कुक्कुयइ कीलंइ जंपइ बहुं असंबद्धं । धावइ निरत्थयं पि हु निहतो भूयसंघायं ॥ इय असमंजसचेद्वियअन्नाणऽविवेकुलहरं गमियं । जीवेणं बालत्तं पावसयाइं कुणतेण ॥ २८०॥
सुखावसेया एव ॥ बालस्य दुःखितत्वे उदाहरणमाह
बालस्स वि तिव्वाईं दुहाई दट्ठूण निययतणयस्स । बलसारपुहइवालो निब्बिन्नो भवनिवासस्सं ॥
सुबोधा, कथानकं त्वभिधीयते
ललितपुरं नामेणं नयरं ललणाण जत्थ ललिएहिं । विजियाउ व अमरीओ दंसंति न अप्पयं लोए ॥१॥ वलसारो नाम तहिं राया नीसेसपुहइविक्खाओ । भुयबल जियरिउणोऽवि हु सोहामेत्तं बलं जस्स ॥२॥
बालत्वे
अज्ञान
चेष्टानां
निरूपणम्
॥ २२० ॥