________________
भवभावना प्रकरणे
पवजा सुरलो तह अणुयाई ताई सोक्खाई । गन्भे य तं विसहियं दुक्खं निरओवममणंतं ॥३८॥ एयं च जं कहिज्जइ तुभं तं सव्वमेव पुणरुत्तं । जं जाणह सयमेव हि सव्वं नाणेण तुम्भे वि ॥३९॥ तो कामग्गहमुत्तारह मं भववुनिलयाओ । भणइ गुरू वि न जुत्तो एत्थ माओ सुबुद्धीणं ॥ ४० ॥ तत्तो अम्मापियरो मोयावित्ताण ताण पासम्मि । सूरीण वयं गहियं परमेण महाविभूईए ॥४१॥ ['धम्मं सुच्चा भवभयउब्विग्गो लेइ तत्थ पत्र्वजं । अम्मा पिऊ हिंऽणुमओ विहरइ गुरुणा सवेरग्गो] ॥ अह थेवदिणेहिं चिय अहिजिऊणं सुयं समग्गं पि । विउलं काऊण तवं खविऊणं घाइकम्माई ॥४३॥ पावियकेवलनाणो सुइरं पडियोहिऊण भव्वजणं । खविऊण सेसकम्मं संपत्तो तं पयं परमं ॥ ४४ ॥ ॥ इति श्री पद्मकुमाराख्यानकं समाप्तम् ॥
htt
तदेवमभिहितं सोदाहरणं गर्भावस्थास्वरूपं, अथ जन्मतः प्रारभ्य बाल्यावस्थामभिधित्सुराह - अइविस्सरं रसंतो जोणीजंताओ कह वि णिफडइ | माऊए अप्पणोऽवि य वेयणमउलं जणेमाणो ॥ १. गाथेयं नास्ति - सर्वासु ॥
गर्भ
दुःखानि
दृष्टवा
पद्मकुमा
रेण
गृहीता
प्रव्रज्या
।। २१८ ।।