________________
एत्तो य आसि भरहे सागेयपुरम्मि पुहइविक्खाए । सिरितिलओ नामेणं इब्भो जिणसासणाभिरओ ॥ ॐ नामेण जसमई तस्स भारिया जिणवरिंदधम्मरया । गव्भम्मि तीइ च सत्तमकप्पाओ सो देवो ॥ उप्पन्नो पुत्तत्ताइ सुक्कजंबालसोणियसमूहे । अह अट्ठमम्मि मासे जिणधम्मं निसुणमाणीए ॥ २७॥ जणीए सोऽवि निसुणइ तं धम्मं लहुययाए कम्माणं । तो तस्स समुप्पन्नं जाईसरणं तओ सरि ॥ ताई सुरसोक्खाईं गब्भदुहाई च ताई दहूण । निव्वेयगओ गेण्हइ अभिग्गहं सो जहा एत्तो ॥ २९ ॥ निग्गयमेत्तेण मए पव्वज्जाजोग्गयं उबगएण । स चैव गिण्हियव्वा नियमो पुण गेहवासस्स ||३०|| अह समयम्मि पसूया पुत्तं सा जसमई कुलपवित्तं । वद्धावणयं कारइ सिरितिलओ वित्थरेण तओ ॥ ठावइ य तस्स नामं बारसमदिणे महसवं काउं । परमो त्ति तो पवडूढइ पंचहि धाईहिं परिकलिओ || पत्ते य उचियसमए थेवदिणेहिं पि तहिं अहिज्जेइ | बावत्तरिं कलाओ जणेइ जह विम्हयं लोए ॥ ३३॥ तो भुवणसलणिजे उम्मते वि जोव्वणभरंमि । निच्छइ निव्वेयगओ सुमिणम्मि विरमणिसंबंध 11 अह अन्नाय बाहिं सागेयपुरस्स कोइ उनाणी । सहसंबवणुजाणे समागओ पवरमुणिकलिओ ||३५ चंदण तस्स य वच्चंते सयलनयरलोयम्मि | पउमोऽवि रहारूढो गओ तहिं वरविभूईए || ३६॥ नियम्मिय तस्संते धम्मे संवेयमुवगएण तओ । नमिऊण गुरू भणिओ भयवं ! पुत्र्वं मए विहिया ।।
१६
॥ २१७ ॥