________________
दुःखानि
भव- साह वि ताव चिंतइ एसो तुह जीव ! सत्तकसवहो । सुत्थावत्थाए वयं पालइ सव्वोऽवि किं चोजं? || भावना
बहुकालवेयणि कम्म अचिरेण चेव कालेण । वेयावइ कोऽवि तुमं ता परमसुहि त्ति भावेज ॥१५॥ प्रकरण IS को उवसमी न लोए अविजमाणे कसायहेउम्मि । जायम्मि य तम्मि पुणो जस्सोवसमो स उचसंतो ॥ दृष्टवा सहियाई अणंताई दुहाई नरए अणंतयं कालं । तह वि न छिन्नो एसो भवदुहविडवी पवडूंतो ॥१७॥
निर्वेदइहिं च मुहुत्तं चिय दुक्खमिणं सहसि जइ थिरो होउं ।
मापन्नस्य ता भवजलहिं तरिउं पावेसि परं पयं जीव ! ॥१८॥
E पद्मकुमाखामेमि जीवरासिं खमामि अयं पिसयलजीवाणं । मेत्ती मे सव्वत्थ वि इमम्मि अमरे विसेसेण ॥ रस्य कथा इय सुहभावणभावियचित्तं नाऊण तं मुणिं अमरो । नमिऊणं भत्तीए खामेइ पुणो पुणो तुट्टो ॥२०॥
भणइ य साहु महायस ! तुह सत्तं जस्स मइ कुणंतेऽवि ।
एरिसमुवसग्गगणं मणं मणागं पिन हु खुभियं ॥२१॥ इचाइ थुणेऊणं वरिसेउं गंधसलिलकुसुमेहिं । काऊण गीयवाइयमुवसंपन्जित्त संमत्तं ॥२२॥ वचइ सो सुरलोयं देवो पालेइ जिणमयं धम्मं । सिरिदत्तमुणी वि चिरं परिवालेऊण परियायं ॥२३॥ काऊण अणसणं गुरुसमाहिजोगेण अंतसमयम्मि | सत्तमकप्पम्मि सुरो संजाओ इशिसंपन्नो ॥२४॥