________________
भवभावना प्रकरण
नीहरंतस्स, जोणिजंतनिपीलणे । सयसाहस्तियं दुक्खं, कोडाकोडिगुणंपि वा ॥१॥” इत्याधिका गाथा : गर्भस्थकचित् मूले सुखावसेया॥ एवं दुःखितः कियन्तं कालं गर्भे वसति? इत्याह-इत्येवं दुखितः कोऽपि . जीवस्य | पापकारी जीवो वातपित्तादिदूषिते देवादिस्तंभिते वा गर्भे द्वादश संवत्सराणि निरन्तरं तिष्ठति ।: वेदना,
निष्क्रकथंभूते गर्ने ? इत्याह-शुक्रशोणितादिभ्योऽशुचिद्रव्येभ्यः प्रभवः-उत्पत्तिर्यस्य स तथा तस्मिन्निति।।
- मणस्थिअशुचिस्वरूपे च शुक्रशोणिताशुचिमूत्रजंबालाविले इत्यर्थः । भवस्थितिश्चैषा, कायस्थितिं त्वाश्रित्य है।
१, त्यादि कोऽपि द्वादश वर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशादत्रैव गर्भस्थितकलेवरे समुत्पद्य । | पुनदश वर्षाणि जीवनीत्येवं चतुर्विंशतिं वर्षाण्युत्कृष्टतो गर्भे जन्तुस्तिष्ठति । एतत्तु सूत्रगाथाया- : | मनुक्तमपि स्वयमपि द्रष्टव्यमिति ॥ गर्भाच योनिमुखेन निर्गमस्य सम्यक्स्वरूपस्य इतरस्य च । | स्वरूपमाह-ततो गर्भाद्योनिमुखेन पादाभ्यां शीर्षेण वा तस्य-गर्भजीवस्य सम्यग् निर्गमो भवति ।
अथ कथमपि तिर्यग्व्यवस्थितो निर्गच्छति तदा जननी गर्भश्च द्वावपि विनिपातं-विनाशं प्राप्नुतः ॥ । | अथ गर्भदुःखानां भवनिर्वेदहेतुतां दिदर्शयिषुरुदाहरणमाह-अक्षरार्थः प्रकट एव | भावार्थस्तु कथानके- ": नोच्यते, तचेदम्| मगहाविसयपसिद्धो कोल्लागो नाम सन्निवेसो त्ति । जो सजणालओऽवि हु असज्जणारद्धपहभंगो ॥१॥ ॥ २१४ ॥