________________
अन्नाई उवलखंडाई पंच खिविऊण तत्थ पुरिमिल्ले । गहिउं पंच वि उवले गए घरे तो समागंतुं ॥ ११ ॥ वरुणेण वि तह विहियं महेसरेणावि तह कयं तत्तो । जोयंति जा पभाए पाहाणे ताव पेच्छति ॥ १२ ॥
पच्छा मिलिउं तिन्नि वि विलक्खवयणा गया तमुज्जाणं । खणिऊण जा निरिक्खंति ताव पेच्छंति पाहाणे ॥ १३ ॥
तो भइ एत्थ एक्को किं एयं ? बीयओऽवि तह चैव । तइओ वि भणइ एवं तत्तो कलहंति अन्नोऽन्नं ॥ अज्झाणोवगणा तो रयणे चैव झायमाणा ते । तिरियाउं बंधेउं उववन्ना रासहत्ताए ||१५| तत्थ दुहं अणुवि कालं एगिदिए तो गंतुं । ठंति अणंतं संखेजयं तु बेदियाई ॥ १६ ॥ ॥ इति श्रावस्तीवणिगाख्यानकं समाप्तम् ॥
नदेवं तिर्यग्गतिस्वरूपमभिधाय मनुष्यगतिप्रस्तावनामाह
कालमणंतं एगिंदिएसु संखेजयं पुणियरेसु । काऊण केइ मणुया होंति अतो तेण ते भणिमो ॥
॥ २०७ ॥