________________
भवभावना प्रकरण
मायावशेन दुखितानां श्रावस्ती वणिजां
कथा
सुगमा ॥ यदुक्तं 'दुक्खं च बहुविहं केत्तियं भणिमो' तद्भावयति 'वसणे'त्यादि, सुबोधा ॥ कैर्हेतुभिः पुनरेतत्तिर्यगायुः सामान्येन बध्यत इत्याह-'मुद्धे'त्यादि, 'कूडे'त्यादि, सुबोधे ॥ ____ कथानकं तूच्यतेसावत्थीनाम पुरी जीए अंतो जिणिंदभवणाई। बाहिं तु काणणाई विचित्तसावयगणड्ढाई ॥१॥ तत्थ य वणियाण सुया सोमो वरुणो महेसरो चेव । मत्तीए पडिवद्धा चिट्ठति सया वि अविउत्ता ॥२॥ अह अन्नया कुटुंबे अनिव्वहंतंमि तिन्नि वि वयंति । जुगवं चिय दविणोवजणत्थमन्नम्मि देसम्मि ॥३॥ हटवणिजं तत्थ य कुणंति तिन्नि वि महानियडिबहुला । वंचंति मुद्धलोयं कूडक्कयकूडमाणेहिं ॥४॥ महया अदृज्झाणण कह वि तो बहुयएण कालेणं । लक्खाई पंच दविणस्स अजियाई इमेहिं तहिं ।।५॥ रयणाई पंच किणिऊण तेहिं तो पट्टिया सदेसम्मि । अवरोप्परमेककं वंचेउं इच्छए ताइं॥॥ घेत्तं रयणाई जाव नियपुरि पाउणंति ते सव्वे । ता बाहिं उजाणे सहयारतरुस्स मूलम्मि ॥७॥ णिहणेऊणं ताई नियनियगेहाण सुद्धिकरणहूँ । वचंति तत्थ देसे य केणई तरुलयाईहिं ॥८॥ अंतरिएणं दिट्ठा निर्णता तो गएसु एएसु । खिविऊण तयणुरूवे पाहाणे पंच तसे ॥९॥ नीयाई रयणाई रयणीए ताण वणिसुयाणं पि । मज्झाओ सोमेणं आगंतुं तयणुगारीणि ॥१०॥
SANEERSEASTRA
JALA
*
॥२०६॥