________________
मनुष्य गति
भव__ भावना
प्रकरणे
इह केचिजीवा एकेन्द्रियेष्वनन्तं कालं स्थित्वा इतरेषु च त्रसेषु संख्येयं कालमवस्थितिं विधाय अत:-अस्यास्तिर्यग्गतेरुद्धृत्य मनुष्या भवन्ति, तेन कारणेन तान् मनुष्यान् स्वरूपतो भणामीति ॥
॥ इति तिर्यग्गतिभावना समाप्ता ॥
प्राप्तानां जीवानां दुःखस्य निरूपणम्
यथाप्रतिज्ञातमेवाह
कम्मेयरभूमिसमुभवाइभेएणणेगहा मणुया। ताण वि चिंतसु जइ अत्थि किं पि परमत्थओ सोक्खं ॥२५१॥ गम्भे बालत्तणयंमि जोवणे तह य वुड्ढभावम्मि । चिंतसु ताण सरूवं निउणं चउसु वि अवस्थासु ॥२५२॥ मोहनिवनिविडवरो कत्तोऽवि हु कडिउं असुइगम्भे । चोरो ब्व चारयगिहे खिप्पइ जीवो अणप्पवसो ॥२५३॥
॥ २०८॥