________________
इह च मत्स्यभवे समुत्पन्ना जीवाः पित्रादिनाऽपि भच्यन्त इतिसंसारासमंजसतां दर्शयति- 'पिये' त्यादि, अक्षरार्थः प्रकटो, भावार्थस्तु कथानकादवसेयः, तच्चेदम्
पउमसरो नामेणं गामो आसी कलिंगविसयम्मि | जो राय हंस भोजो तह परममसरो व्व सिरिनिलओ ॥ १ ॥
तत्थ य सुमित्तनामो निवसइ गाहावई जणपसिद्धो । तस्स अउन्नस्स कयाइ जायए गुणजुओ पुत्तो ॥ पाणेहिंतो वि पियो एसो जणयस्स तेण तव्त्रिरहे । खणमवि न अच्छिउं तरइ एस चिट्ठइ समीवत्थो ।
सन्निहिण या विहु इमो अहिजाविओ तओ पिउणा । विद्धिं गमिओ बहुभक्खभोजदाणेहिं दुललिओ ||४||
| तेण विणा य सुमित्तो न भुंजए न य सुएइ कइया वि । तम्मयचित्तो चिट्ठा परिचत्तासेसवावारो ||५|| अह सोलसमे वरिसे तिव्वायकेण पीडिओ एसो । अट्टज्झाणोवगओ मरिडं तस्सेव गामस्स ||६|| बाहिं विलम्मि दहे मच्छो जाओ तओ सुमित्तस्स । तम्मरणजणियसोओ उम्मायकरो समुन्भूओ || अह बहुदिणपजंते सुहिसयणाईहिं सो विगयसोगो । बिहिओ कहकह वि पर्यट्टिओ य लोयस्स ववहारे ||
।। १९९ ।।