________________
भव: भावना प्रकरण
| अह अन्नया कया वि हु बडिसं घेत्तूण सो गओ कह वि । तत्थ दहे जत्थ सुओ चिट्टइ मच्छो समुप्पन्नो। पुत्रोतो तेण इमो गहिओ गलम्मि बडिसेण कढिओ जाव ।
भूत्वा ता अइसइणा मुणिणा दिट्ठो अह तेण वाहरियं ॥१०॥
संजातस्य मा साहसं ति मा साहसं ति सोऊण तं सुमित्तोऽपि । विम्हियचित्तो वंदइ तं साहं भणइ य किमयं ॥.
मत्स्यस्य तुम्भे जंपह?मुणिवर! तो भणियं साहुणा सुणसु भद्द! । तुह पुत्तो चिय एसो मरिसं मच्छो समुप्पन्नो ॥ :
पित्रा एव तत्तो संभंतेणं जलमज्झे झत्ति तं खिवेऊणं । भत्तीए पणमिऊणं पुट्ठो साह कहह भंते ! ॥१३॥
| मारणोको एस वइयरो? साहुणा वि कहियं सवित्थरं तस्स | बहुएहिं पच्चएहिं जुत्तीहि य जाव सो सम्मं ॥
पक्रमो पडिवुद्धो सोऊण य धम्म साहुस्स तस्स पासम्मि । दिक्खं घेत्तण गओ वेमाणियदेवलोएसु ॥१५॥
सुमित्र
कथा च ॥ इति सुमित्राख्यानकं समाप्तम् ॥
अथ सामान्येन अनुशास्तिगर्भ खचराणां स्वरूपमाहपक्खिभवेसु गसंतो गसिज्जमाणो य सेसपक्खीहिं। दुक्खं उप्पायंतो उप्पन्नदुहो य भमिओ सि ॥ ||॥ २००॥