________________
भावना प्रकरणे
अन्नोऽन्नगसणवावारनिरयअइकूरजलयरारदो ।
मत्स्य
.. भवे तसिओ गसिओ मुक्को लुको ढुको य गिलिओ य ॥२३२॥
सोढानां वडिसग्गनिसिआमिसलवलुदो रसणपरवसो मच्छो ।
* विविधगलए विदो सत्थेण बिंदिउं भुंजिउं भुत्तो ॥२३३॥
, वेदनानां
.: वर्णनम् पियपुत्तोऽवि हु मच्छत्तणंपि जाओ सुमित्तगहवइणा ।
वडिसेण गले गहिओ मुणिणा मोयाविओ कह वि ॥२३४॥ ___ पंचापि सुगमाः ॥ नवरं 'तहिं चेव' त्ति तस्मिन्नेव मत्स्यभवे 'तेहिं चिय' त्ति तैरेवानायः 'तहिं : पित्ति तस्मिन्नेव मत्स्यभवे, अन्योऽन्यग्रसनव्यापारनिरताश्च तेऽतिकरजलचराश्च तैरारब्धो मत्स्यः कदाचित् त्रस्तः, ततो धावित्वा तैर्ग्रस्तो-गिलितुमारब्धः, पुनर्दैवयोगात् गिलितुमशक्तैः कथमपि मुक्तः, ततो भीत्या कापि जलमध्ये लुक्को-नष्टः, पुनवप्रतिकूलतया कथमपि 'दुक्को' त्ति प्राप्तो गिलितश्चेति, बडिशं-प्रलम्बवंशाग्रन्यस्तलोहमयचक्रकीलकरूपं, तत्र लोहकीलकाग्रे न्यस्तो योऽयमामिपलवस्तत्र लुब्धश्चासौ रसनपरवशश्चासौ मत्स्यश्चेति ॥
* ॥१९८॥