________________
भावना
ANE
प्रकरणे
एका वि सत्तली मयणपरवसं जत्थ कुणइ कामियणं । किं पुण परिमलवासियदियंतवरपाडलसहाया ॥ जो सियमल्लियकुसुमच्छलेण हसइ व्व सयलपंथिजणं । हाहाहेति कुणंतं लुढमाणं रुक्खछायासु ॥३४॥ जंबूकुसुमुक्केरो पाडिजइ सजणिएहिं वि फलेहिं । अंगसमुत्था वि विसंवयंति पडिकूलसमयम्मि ॥३५॥ धूलीकयंवकुसमाण परिमलो तवड विरहिणीवरगं| झिजति जामिणीओ दुजणमेत्तीउ व कमेण ॥३६॥ दटुं च दिवसनाहं बच्चंतं उत्तरोत्तरपएसु । परिमुक्कदक्विणासं हरिसेण विवड्ढिया दिवसा ॥३७॥ कयकमलदलत्थरणाई कयलिलवलीलयाहरत्थाई । कोलंति जत्थ मिहुणाई सिसिरसरियाइतीरेसु ॥३८॥ वायंनि वाओलीओ रन्नाई जलंति वणदवग्गीहिं । परिसडइ पत्तनियरो वणाण कुमईण व गुणोहो ॥ नारीउ व्व दिसाओ रयस्सलाओ जणंति उव्वेयं । परिभमइ दरिद्दउलं छुहोसिणेणं च संतत्तं ॥४०॥ तत्थ परिवड्ढमाणे गिम्हस्स भरे कयाइ सब्बत्तो । रन्नम्मि पलित्ते वणदवेण खरपवणपहएण ॥४१॥ सव्वदिसासु वि धूमाउलासु डझंतसावयगणेसु । आकुंचियघोरकरो ऊसियपुच्छो भयत्तत्थो ॥४२॥ भंजतो तरुनिवहं वल्लिवियाणा चूरयंतो य | लदिनियरं मुयंतो सो जूहबई जराजिन्नो ॥४३॥ नियहत्यिहत्थिणीहिं समं पलाणो सरं गओ एक। तत्थ य नीरं तुच्छं तमपावंतो कले खुत्तो ॥४४॥ तो पंकबहुत्तेणं बुड्ढत्तेण य न सकए तत्तो । उत्तरिउ सो ताहे पुब्धि निययाओ जूहाओ ॥४५॥
हस्तिभवे मेघ कुमारजीवेन अनुभूतानां दुःखानां मारणम
॥१९४॥