________________
गाढमाकृष्य तिष्ठति, तथा च सूकरः पदमपि चलितुं न शक्नोति, ततोऽश्वारोहः समागत्य सूकर सेल्लेन हत्वा विनाशयति ॥
इह च मायादिदोषप्रधाना जन्तवः शूकरत्वेनोत्पद्यन्ते, तत्र च पुत्रादिभिरपि भक्ष्यन्त इति संसारासमंजसं दर्शयन्नाह
उप्पन्नस्स पिउस्स वि भवपरियत्तीइ सूयरत्तेण । सदाइ भुंजमाणो रायसुओ बोहियो मुणिणा ॥
इह कस्यचिद्राजपुत्रस्य सम्बन्धी पिता कर्मवशाद् भवान्तरे सूकरत्वेनोत्पन्नः, तस्य च सम्बन्धीनि दीर्घवर्धरूपाणि पृष्ठिमांसानि भुंजानः पुत्रो मुनिना प्रतियोधित इत्यक्षरार्थः॥
___ भावार्थस्तु कथानकेनोच्यते, तच्चेदम्All उसहपुरं नाम पुरं जं दीसइ सेयवसहपिटं व । चंदकरधवलधवलहरधवलमीसरनिवेसं च ॥१॥
राया य भाणनामो तं पालइ जस्स सेसगुणवग्गो । चंदो व्व कलंकेणं महलिजइ किविणभावेण ॥२॥ एत्तो य सूरनामा रायसुओ दाइएहि निच्छूढो । भजाए चंदवयणाए अणुगओ सीलकलियाए ॥३॥ एगागी भममाणो वुच्छो तत्थागओ तओ भाणुं । नरनाहं ओलग्गइ वराडियं पिहन सो देइ ॥४॥
३॥