________________
भव
भावना
प्रकरणे
अथ सूकरमधिकृत्याऽऽत्मानुशास्तिमाह
पज्जलियजलणजालासु उवरि उल्लंबिऊण जीवंतो । भुतोऽसि भुंजिउं सूयरत्तणे किह न तं सरसि ? ॥२२०॥
अधःप्रज्वलज्ज्वलनज्वालानामुपरि अधोमुख उल्लम्ब्य जीवन्नेव भर्जित्वा सुकरत्वे यद् भुक्तोऽस्यनायैः तत् कथं न स्मरसि ? ॥
तथा
गहिऊण सवणमुच्छल्लऊण वामाओ दाहिणगयम्मि । सुम्मि ओतत्थ वि विडो सल्लेण निहण गओ ॥ २२९ ॥
इह किलाखेटिकानां सम्बन्धी श्वा सूकरे दृष्टे धावित्वा दक्षिणं वामं वा कर्ण दशनैर्गृहीत्वा दक्षिणाद्वामे वामाद्वा दक्षिणे पार्श्वे शूकरपृष्ठोपरिभागेन झंपां दत्त्वा गच्छति, ततो दन्तगृहीतं कर्ण
सूकरभवे अनुभूत दुःखानां
स्मरणम्
अनुशास्तिश्व
॥ १८२ ॥