________________
भव" भावना
प्रकरणे
केहिं पितओ भणियं नरिंद ! तुम्हारिस चिय सतंता । सयलसुहनिलयभूया सावाणुग्गहसमत्था य । इह चैव देवलोगा भणियं अन्नेहिं पुण मदीनाह ! | आरोग्गो विउसत्तं अरिणत्तं सुयणुसंगो य ॥२८॥ अपरायत्तं सियपवरवत्थमिट्टन्नभोयणं तह य । एसो विय सुरलोओ अन्नं पुणवत्तमेतं ति ॥२९॥ पंनिपुणो अन्ने सयलं पि मणिच्छ्रियं इहं जाणं । संपज्जइ ते देवा तव्विवरीया उनेरइया ॥ ३० ॥ कुंठाई सग्गा केई इ एवमाइ अन्नोऽन्नं । सुमिणेणं च विरुद्धाङ्गं निसुणि ताण वयणा ॥ ३१ ॥ अन्नियपुत्तायरिए पुच्छर सो केरिसा य सुरलोया ? | देवगईए इहं. चिय भणिस्समाणा तओ तेहिं ॥ ३२ कहिया य देवलोया सवित्रा भणइ पुप्फचूला तो । किं तुम्भेहिं सुमिणो दिट्टो ? तो बेह सूरी वि ॥ ३३ तं चैव उत्तरं अह भणेइ सा ते मणम्मि संविग्गा । किह गम्मइ सुरलोए ? कहं न वञ्चिज्जए नरए ? ॥ तो भइ मुणिवरिंदो गम्मइ धम्मेण देवलोएसु । पावेण पुणो नरए जीवदयाई य पुण धम्मो ॥ ३५ ॥ [ अपभ्रंश भाषायाम् ]
तथाहि
कउ सुरवहुधोरण पेलणसुह लहहिं ?, कउ रयणायरमेहल मेइणि उब्वहहिं ?
कउ ससहरकरधवलज सिण तिहुयणु भरहिं ?, जाव न जिणु आराहहिं जीवहं दय करहिं ॥३६॥
पुष्पचूला देव्यै
अन्निका
पुत्राचार्य
कृतोपदेश वर्णनम्
॥ १६२ ॥