________________
सुगमे ॥ इह च हरिणत्वेन सर्वेऽपि जीवा अनन्तशः उत्पन्नपूर्वाः, केवलमुदाहरणमात्रमुपदर्शयन्नाद
एत्थ य हरिणत्ते पुष्पचूलकुमरेण जह सभजेण ।
दुहमणुभूयं तह सुणसु जीव ! कहियं महरिसीहिं ॥२१६॥ सुगमा । कथानकं तूच्यतेपुरमासि पुष्फभ मालइकुसुमोकर व्व रेहति । मुत्ताहलनिवहा जत्थ बहुगुणा जणसमुवउत्ता ॥१॥
'तत्यत्थि पुप्फदंतो राया जेणं जिया परिभमंति ।
आगासि पुप्फदन्ता न य तीव्वो न य कलंकजुओ ॥२॥ || नामेण पुप्फदंता देवी एयस्स साविया परमा । तीसे य पुप्फचूलो पुत्तो तह पुप्फचूला य ॥३॥ तेण समं जुयलेणं जाया धूया समत्थि वररूवा | ताण य भाहिंडाणं जा पीई सा न कहिउंपि ॥४॥ १. "नामेण पुप्फके तत्थ निवो गरुयगुणगणग्यविरं । दट्ठु जस्स सरीरं दोसा रोसेण व पणछा" ॥२॥ इत्येवं द्वितीया
गाथा सर्वासु प्रतिपु वर्तते ॥
3EOCERESEASESISEXSEXELSEOCERIESIEXSE
।। १५९ ॥