________________
भव- भावना प्रकरणे
हरिणभवे अनुभूतदुःखानां स्मारणम्
तेषु च नीचवृत्तिरूपेषु वृतिविवरेष्वागत्य परमार्थमजानानाः केपि मुग्धहरिणाः झंपां दत्त्वा प्रविशन्ति, ततो गर्तासु पतिताः सन्तः शूलाभिहृदये विध्यन्ते, ततस्तैर्भक्ष्यन्त इति भाव इति । अपरं च-मत्ताश्च हरिणाः किल शृंगाघातैः वृक्षाणां घ्नन्तः परिभ्रमन्ति, ततश्च कस्मिंश्चिद् वंशजाल्यादौ गुपिते वृक्षे विलग्नझंगा वेल्लंतो म्रियन्त इति दर्शयति
मत्तो तत्थेव य नियपमायओ निहयरुक्खगयसिंगो।
सुबहुं वेल्लंतो जं मओऽसि तं किं न संभरसि ? ॥२१६॥ ___ गतार्था । नवरं 'तत्थेव य' त्ति तत्रैव हरिणजन्मनि ॥ तथागिम्हे कंताराइसु तिसिओ माइण्डियाइ हीरंतो । मरइ कुरंगो फुटुंतलोयणो अहव थेवजले ॥२१७
__हरिणो हरिणीए कए न पियइ हरिणी वि हरिणकजेण।
तुच्छजले बुड्डमुहाई दो वि समयं विवन्नाई ॥२१॥
॥ १५८ ॥