________________
-2°
मधु
भवभावना
प्रकरणे
तो भिक्खावेलाए सिक्खं दाऊण तत्थ संघाडो । गीयत्थदक्खसाहण पेसिओ सो त वुब्बुयमाणस्स पसुस्स देसणं कुणइ महुरवयणेहिं । एक्को साह तह पभणए य किं भह ! बुब्बुयसि?॥ विप्रस्य तुमए सयमवि पुचि निया जन्नंमि पसुगणा बहवे । महुविप्पभवे एसो य तुज्झ पुत्तो पुरा आसि ॥ अजनामेण वसू तह कारणेण इमिणा य वेरपडिबद्धो । भमिऊणं संसारं नामेणं रुद्ददेवो त्ति ॥३६॥ । जन्मनि इह विप्पो संजाओ तुम पि नरगाइएसु ठाणेसु । अणुहविऊण अणंतं दुक्खं जन्नेसु हम्मंतो ॥३७॥ धम
* प्राप्तिः अन्नेहि वि हम्मंतो पसुजम्मे बहुविहप्पयारेहिं । तो जाव अणंतभवे एएण विनियसुएण तुमं ॥३८॥
है देवलोके हणिओ अणेगवारे एत्तो छट्टमि पुण भवे निहओ। आभीरेण इमेण वि तुमं पसू मंसलुद्धण ॥३९॥
गमनं च पंचमभवे य अमुगेण तह चउत्थे हओ सि अमुगेण । तइए उण अमुगणं अणंतरे पुण हओ एवं ॥४०॥ अमुगेण इह भवे उण वहहे आणिओ सि जन्नम्मि । तेणेव नियसुएणं ता किं वेइजमाणम्मि ॥४१॥ सयमेव कए कम्मे खेयं उव्वहसि ? ईय सुणंतस्स । तं तस्स साहुवयणं जाईसरणं समुप्पन्नं ॥४२॥ छन्भवविसयं तप्पच्चएण सेस पि सद्दहइ सव्वं । पडिवजइ सम्मत्तं संविग्गो ताण पासम्मि ॥४३॥ गिण्हइ अणुव्वयाइं निंदइ अप्पाणयं असुहकारिं। चित्तम्मि परावत्तइ पुणो पुणो जिणनमोक्कारं ॥४४॥ एत्थंतरम्मि धायंति बंभणा किलकिलेंतिया सब्वे । पभणंति कोऽवि एसो किं भो! तुम्हाण सेवडओ ॥ ॥१५४॥