________________
भावना प्रकरणे
अह गंतूणं एको नावं उत्तारए तहा बीओ। निद्धाडेइ सुदाढं महिड्ढियं पिहुजओ एसो ॥३७॥ तिर्यग्गतौ वट्टेइ चवणसमए कंबलसबला य अहिणवुप्पन्ना। काउंजिणस्स महिम तो तेऽवि गया नियहाणं॥ दुःख
वर्णने ॥ इति कम्बलशबलाख्यानकं समाप्तम् ॥
कम्बल
शबलाअथ महिषानधिकृत्याह
ख्यानकम् निद्दयकसपहरफुडंतजंघवसणाहिं गलियरुहिरोहा। जलभरसंपूरियगुरुतडंगभजंतपिट्ठता ॥१६॥ निग्गयजीहा पगलंतलोयणा दीहरंछियग्गीवा । वाहिजंता महिसा पेच्छसु दीणं पलोयंति ।१६५ । सुगमे ॥ केन पुनः कर्मणा एवंभूतं महिषत्वमवाप्नुवंति जीवा इत्याह
विहियपमाया केवलसुहेसिणो चिन्नपरधणा विगुणा । वाहिज्जते महिसत्तणम्मि जह खुड्डओ विवसो॥१६॥