________________
इहानन्तरभवे दुःखदारुसंदोहदावानलकल्पां जिनदीक्षां गृहीत्वा केचिद् वराकाः विहितप्रमादाःसदनुष्ठानपरिहृतादराः क्षुपिपासाशीतोष्णादिपरीषहभीरवः केवलं मृष्टानेषणीयरसशुद्धाकायपरिभोगोत्कृष्टधौतोपधिकोमलशय्याचित्रशालिकानिवासस्नानाभ्यङ्गादिजनितं सुखमेवेच्छन्तः-प्रार्थयमाना विगुणा-निर्गुणा एव सन्तो हृदयवासनाशून्या दम्भादिमात्रेण केनापि चीर्णपरधना महिषादिभावमाप्नुवन्ति, तत्र च प्राप्ते वाह्यन्ते जलभृततडंगादीनि, यथा तुलको विवश:-परवशः ॥
का पुनरसाविति, उच्यतेनामेण वसंतपुरं नयरं परिवसइ जत्थ जणनिवहो । सुरसंघाउ व्व सुवेससंगओ सक्ककयसकओ ।।१।। देवपिओ नामेणं सड्ढो परिवसई तत्थ से भजा । जोवणभरे विवन्ना पुत्तो से अट्टवारिसिओ ।।२।। भणियं देवपिएणं वच्छ ! तुम बहुयदविणसंपन्नं । अप्पे सयणाणं गिहिस्समहं वयं इहि ॥३॥
न तरामि खंत ! अयं तुमं विणा अच्छिउं तओ सद्धिं ।
तुमए वि अहं पि वयं गिहिस्सं भणइ इय पुत्तो ॥४॥ तो पिउणा पडिसिद्धो अणेगहा सो अणेगजुत्तीहिं । जा मुयइ न निबंधं दाउं धम्मेण तो विहवं ॥५॥
||१३७॥