________________
भवभावना प्रकरणे
तस्सुवरोहेण तओ ठिआ इमा 'उचरएसु पियरेसु । जायं आहेवचं घरस्स दोण्हं पितो ताण ॥११॥ तिर्यग्गतौ संखिबिऊण दुवालस वयाई गिण्हंति सुगुरुमूलम्मि । सचित्तमबंभं चिय जावजीवं पि नियमति ॥१२॥ दुःखवर्णने सव्वं चउप्पयं संगहं च धन्नाण चोप्पडाणं च । पञ्चक्खंतऽवरेऽवि हु संकिन्नेऽभिग्गहे लेति ॥१३॥ कम्बलतत्तो पइदियहं चिय संखुजलसालितंदुले दालिं । घयदुद्धगोरसाणि य किणंति साराइं अत्थेण ॥१४॥ , शबलाअह गोउलिणी एका आणेउं देइ अरिहदासीए । वरसुरहिवयं दुद्धं च गोरसंसा वितं तत्तो ॥१५॥ ख्यानकम् कुणइ पडिबोहिऊणं भद्दयभावम्मि धूवमाइणं । दाणेण य अणुकूलइ तो गोवी जत्तओ गलइ ॥१६॥ पाणीयमिंधणाई कणे य सोहेइ इय दुवेण्हं पि । जाओ संगयभावो अहऽनया ताण गोवाणं ॥१७॥ जाओ घरे विवाहो तो सेट्ठी तह य अरिहदासी य । आमंतियाई तेहिं वक्खेवं किं पि उद्दिसि ॥१८॥ ,
न गयाइं किंतु दिन्नं जं उवउज्जइ विवाहकजम्मि । तंदुलमाई तह वेसवारवरगंधधूवाइं ॥१९॥ ॐ वत्थाहरणाई तहा कुंकुमतंबोलकुसुममाईणि । तो नियलोए सोहा संजाया ताण अइगरुई ॥२०॥
तुट्टेहिं गोवेहिं तिवरिसिया अइसरिच्छवररूवा । कंबलसबलभिहाणा उवणीया तेसि दो वसहा ॥२१॥ ., जिणदासेणं भणियं नियमो मह चउपयस्स सयलस्स । तस्स परोक्खे गोवो गओ घरे पंधि तो ते॥ तदोहण विचिंतइ जिणदासो जइ घराओ मेल्लेमि | निस्सारेउं एए तो घेत्तुं वाहए लोओ ॥२३॥ ॥१३४॥