________________
अथ कम्बल बलोदाहरणमुच्यतेमहरा नामेण पुरी सोवन्नसुपासजिणमहाथुभा । जीए गिरिमेहलाए सम्वन्ध वि कीलियं हरिणा ॥ १ ॥ जिणदासो नाम तहिं पुत्तो सिट्टिस्स बालभावेऽवि । संविग्गो गुरुमूले अभिग्गहं गिण्हए एवं ॥ २ ॥ मासस्स पडिवाए वंभं वीयाए मोकलं तत्तो । तइयाए पुण बंभं पुणो चउत्थीए मोक्कलयं ||३|| एवं एगंतरिए पडिवन्ने वंभचेरभावम्मि । नामेण अरिहदासिं सुसावियं परिणिओ एसो ॥४॥ तीए वि एगंतरियं बंभं नवरं समारभेऊण | बीयाइ तीइ नियमो संभोगदिणम्मि दोहिं पि ॥५॥ नायं नियमसरूवं परोप्परं तो स अरिदासीए । भणिओ जावज्जीवं एवं मह होइ बंभवयं ॥६॥ ता तं करोमि सहलं दिकूखं घेत्तूण मं तुमं मुयसु । तो सत्तेण इमीए जिणदासो रंजिओ हियए ॥७॥
चिंतइ महविन्नाए नियमे अलियं पि जड़ इमा भणइ ।
मज्झ वि पडिवयमाई नियमो को किं भणइ तत्तो ? ॥८॥
किंतु न सत्तमिमीए मुक्कं तो लग्गिऊण चरणेसु । भणियं मह अन्ना विहु जइ वि हु भज्जा पिए ! हवइ ||९||
तह विहु जावज्जीवं वंभं चिय तो वयं वयं समए । जुगवं चिय घेच्छामो इण्हि मा कुणसु नित्र्यंधं ॥
।। १३३ ।।