________________
भवभावना प्रकरणे
काण तवं विलं पते अणसणं विहेऊण । पुत्तो सुन्हा य गयाई देवलोए महिडिम्म ॥७८॥ पुत्तदो सदढो पियंगुवणिओ य पुण किलिट्टप्पा | मरिण गओ विगलिंदिएसु भमिही भवं पुरओ ॥ ७९ ॥
॥ इति प्रियङ्गुवणिगाख्यानकं समाप्तम् ॥
-
उक्ताः सोदाहरणा विकलेन्द्रियाः, अथ पंचेन्द्रियानधिकृत्याह
पंचिदिय तिरिया विहु सीयायवतिव्वहपिवासाहिं । अन्नोऽन्नगसणताडणभारुव्वहणाइसंतविया ॥
पञ्चेन्द्रियतिर्यञ्चोऽपि न केवलमेकेन्द्रियादय इत्यपिशब्दार्थः, शीतातपादिभिः सन्तापिता वर्तन्ते, ततस्तेषामपि कुतः सुखमिति भावः ॥ पञ्चेन्द्रियाश्च जलस्थलखचरभेदात् त्रिधा, तत्र व्यवहारे प्रायः स्थलचरा वृषभरासभादयः उपयुज्यन्ते, ततस्तानधिकृत्य तावदाहपिट्ठं घट्टं किमिजालसंगयं परिगयं च मच्छीहिं । वाहिज्जति तहा वि हु रासहवसहाइणो अवसा ।
पञ्चेन्द्रिय तिरश्चाम्
दुःखानां
वर्णनम्
॥ १२८ ॥