SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे काण तवं विलं पते अणसणं विहेऊण । पुत्तो सुन्हा य गयाई देवलोए महिडिम्म ॥७८॥ पुत्तदो सदढो पियंगुवणिओ य पुण किलिट्टप्पा | मरिण गओ विगलिंदिएसु भमिही भवं पुरओ ॥ ७९ ॥ ॥ इति प्रियङ्गुवणिगाख्यानकं समाप्तम् ॥ - उक्ताः सोदाहरणा विकलेन्द्रियाः, अथ पंचेन्द्रियानधिकृत्याह पंचिदिय तिरिया विहु सीयायवतिव्वहपिवासाहिं । अन्नोऽन्नगसणताडणभारुव्वहणाइसंतविया ॥ पञ्चेन्द्रियतिर्यञ्चोऽपि न केवलमेकेन्द्रियादय इत्यपिशब्दार्थः, शीतातपादिभिः सन्तापिता वर्तन्ते, ततस्तेषामपि कुतः सुखमिति भावः ॥ पञ्चेन्द्रियाश्च जलस्थलखचरभेदात् त्रिधा, तत्र व्यवहारे प्रायः स्थलचरा वृषभरासभादयः उपयुज्यन्ते, ततस्तानधिकृत्य तावदाहपिट्ठं घट्टं किमिजालसंगयं परिगयं च मच्छीहिं । वाहिज्जति तहा वि हु रासहवसहाइणो अवसा । पञ्चेन्द्रिय तिरश्चाम् दुःखानां वर्णनम् ॥ १२८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy