________________
एगूसासम्मि मओ सतरस वाराणंतखुत्तोऽवि । खुल्गभवगहणाऊ एएस निगोयजीवेसु ॥ १८४ ॥
1
एतेषु निगोदजीवेषु परिवसन् जीवोऽत्र नीरोगस्वस्थमनुष्य सम्बन्धिन्येकस्मिन्नप्युच्छ्वासनिःश्वासे क्षुल्लकभवग्रहृणायुः सन् सप्तदश वारा मृतः, एकोच्छ्वासनिःश्वासस्थूलमानेनैतावतां क्षुल्लकभवग्रहणानां भावात् सूक्ष्मेचिकया त्वागमादवसेयं कियतीर्वारास्तत्रैव पुनः पुनरुत्पद्येत्थं मृतः ? इत्याह- अनन्तकृत्वोऽपि - अनन्तशोऽपि, अनन्तवारा अपीत्यर्थं इति ॥
एतेषु केन्द्रियेषु जीवा यथोत्पद्यन्ते तथा दर्शयन्नाह -
पुताइ पडिवा अन्नाणपमायसंगया जीवा । उपज्जति धणप्पियवणिउ क्वेगिंदिएस बहु ॥ 'बहु' तिमृत्वाऽपि पुनः पुनस्तत्रैव बहुत्पद्यन्ते, अनन्तवाराः पौनःपुन्येन तेष्वेव जायन्त इत्यर्थः, शेषं सुगमं ॥
कथानकं तूच्यते
| ॥ ११३ ॥