________________
भवभावना
प्रकरणे
तो गयणवलहपुरे भाणुकुमारस्स सयलदेवीहिं । मिलिऊणं परिविहिओ विज्जाहरचक्कवट्टीपए ॥८६॥ अहिसेओ विजाउ वि सिद्धा सयलाउ पढियमेत्ताओ । विमलस्स वि सिद्धाओ काउ वि ठविओ य सचिवन्ते ॥८७॥
पुत्रेण नए विक्कमेण वेहिं चैव दियहेहिं । विज्जाहरा वि सव्वे तेणाऽऽणाकारिणो विहिया ॥ ८७॥ परिणीयाओ ताणं धूआओ उवायणाणि विविहाणि । गहियाणि पवरकरितुरयरयणवरवत्थपमुहाई ॥ ८९ ॥
किं बहुणा सव्वं चिय रज्जं पिउसंतियं व तस्स तयं । तह परिणयं गयाओ जह विज्जाओ वि परिओसं ॥९०॥
चारणमुणीण पासे विमलेण समं सुणेइ जिणधम्मं । संगोवंगं दोपहंपि परिणओ सो य पुन्नेहिं ॥ ९१ ॥ तो नंदीसरमाइसु महा विदेहाइजिणसमोसरणे । पूयाउ कुणंति जिणे धुणंति निसुणंति धम्मं च ॥९२॥ अह अन्नया विरता संसाराओ समत्थपुत्ताणं । दाऊण नियपयाई दुन्नि वि गिण्हंति पब्वजं ॥९३॥ तत्तो भाणू जाओ थेवेहिं पि उ दिणेहिं गीयत्थो । कुत्र्वंतस्स य गाढं तवं सरीरे वि निरवेक्खं ॥९४॥ ओहिमणपज्जेवाई उप्पन्नाई तओ य चउनाणी | संजाओ निययपए गुरुणा विणिवेसिओ एसो ॥९५॥ तत्तो सह गच्छेण वि विहरंतो भाणुमुणिवरो पत्तो । कंपिलपुरे कइया वि सुरकए कणयकमलम्मि ॥९६
प्राणिवधे भीमन्नृप
आख्यान
वर्णनम्
॥ ९८ ॥