________________
उवविट्ठो उज्जाणे कहेइ धम्मं जणस्स सो विमलं । मइसागरेण सहिओ तुट्टो सिरिदामनरनाहो ॥१७॥ सवाए इड्ढीए आगच्छइ तस्स वंदणनिमित्तं । भत्तीइ तं च नमिउं विमलाइसुसाहुसंजुत्तं ॥९८॥ मइसागरेण सहिओ राया उवविसइ उचियदेसम्मि | केवलहरिसमओ इव जाओ सो दंसणे तस्स ॥९९ रामो पउमो तह कमलिणी य मइसागरस्स पुत्ता य | सुमइप्पमुहा भत्तीइ पणमिउं हरिसभरियंगा ॥ उचविट्ठा तो भणियं मुणिणा नरनाह ! नेहनियडेहिं । निबिडनिबद्धा जीवा अन्नाणंधा विमूढा य ॥१०१ कज्जाकजं न मुणंति न य हियं अप्पणो य अहियं वा । तो कोसियारकीडो व्व कम्मकोसेण अप्पाणं ॥ परिवेढिऊण गाढं इह चेव य जंति निहणमइदीणा । भममाणा य भवोहे भीमाई सहति दुखाई॥ तम्हा सइ सामत्थे लद्धं सद्धम्मसुगुरुसामग्गि । सग्गापवग्गसुहकारणम्मि धम्मम्मि जइयव्वं ।१०४।
तो भणियं नरवडणा जह आइ8 मुर्णिद ! तह सव्वं ।
किंतु पसिऊण साहह मझुवरि तहा य अइगरुओ ॥१०॥ मइसागरे पओसो चुक्को रिद्धीय तह य पाणाणं । सह सुमइणा य पीई भीमस्स किमेत्य य निमित्तं । तो भणियं मुणिवइणा मगहाविसए धणालओ नाम | गामो य तत्थ सीहो नामेणं गामकूडो त्ति ।१०७ सो य पगईइ कूरो अन्नायरओ नरिंदलोयाणं । लंचादाणबलेणं सब्वेसिं मन्नणिज्जो य ॥१०८॥
॥९९॥