________________
अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं अहोनिसिं पञ्चमाणाणं ॥ प्रतीतार्था । एवं च नरकवेदनाऽभिभूताः सम्यग्दृष्टयो नारका यचिन्तयन्ति तदाह
तत्थ य सम्मट्ठिी पायं चिंतंति वेयणाभिहया।
मोत्तुं कम्माइं तुम मा रूससु जीव ! जं भणियं ॥१६॥ स्वयमेवोपात्ताशुभकर्मणामेव सर्वमप्येतत् फलं, अतस्तानि मुक्त्वाऽन्यस्य कस्यापि मा रुषस्त्वं, यद्-यस्मात् परममुनिभिर्भणितं, शेषं सुगमं ॥ किं मुनिभिर्भणितम् ? इत्याहसव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ॥१६६
___ धारिजइ एंतो जलनिही वि कल्लोलभिन्नकुलसेलो।
न हु अन्नजम्मनिम्मियसुहासुहो देव्वपरिणामो ॥१७०॥ प्रतीतार्थे । तथा