________________
भवभावना प्रकरण
नारकाणां दशविध वेदना
वर्णनम्
विश्राम्यति 'परज्झं ति पारवश्यं । ज्वरस्त्वत्रत्यमाहेन्द्रज्वरादनन्तगुणस्तत्रामरणान्तं कदापि न विरमति । दाहोऽप्यनन्तगुण एवमेव । भयशोकौ तु सदाऽपि यथोक्तवेदनाकदर्यमानानां किं कथ्यते । तदेवं त्रिविधामपि वेदनां प्रतिपाद्योपसंहरति-'इय तिविहे'त्यादि, इति-पूर्वोक्तप्रकारेण परमाधार्मिकजनिता परस्परोदीरिता क्षेत्रानुभावजनिता चेति त्रिविधा वेदना नरके आद्यपृथ्वीत्रयलक्षणे, परतस्तु परमाधाम्मिकाणामभावात् तजनितां मुक्त्वा शेषा द्विविधैव भवति, परं सा द्विधाऽपि स्वभावेनैवार्वागवर्तिन्या अनन्तगुणेति ॥ एताभिश्च वेदनाभिः कदर्थितास्ते नारकाः कथंभूतास्तत्र | निवसन्तीत्याहतत्तो कसिणसरीरा बीभच्छा असुइणो सडियदेहा । नीहरियअन्तमाला भिन्नकवाला लुयंगा य॥
दीणा सव्वनिहीणा नपंसगा सरणवज्जिया वीणा । चिट्ठति निरयवासे नेरइया अहव किं बहुणा ? ॥१६६॥
सुगमे ॥ पूर्वकोट्यायुः सहस्रवदनोऽपि च नरकवेदनाः सामस्त्येन वक्तं न शक्नोत्यतः संक्षेपमाह