SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरण नारकाणां दशविध वेदना वर्णनम् विश्राम्यति 'परज्झं ति पारवश्यं । ज्वरस्त्वत्रत्यमाहेन्द्रज्वरादनन्तगुणस्तत्रामरणान्तं कदापि न विरमति । दाहोऽप्यनन्तगुण एवमेव । भयशोकौ तु सदाऽपि यथोक्तवेदनाकदर्यमानानां किं कथ्यते । तदेवं त्रिविधामपि वेदनां प्रतिपाद्योपसंहरति-'इय तिविहे'त्यादि, इति-पूर्वोक्तप्रकारेण परमाधार्मिकजनिता परस्परोदीरिता क्षेत्रानुभावजनिता चेति त्रिविधा वेदना नरके आद्यपृथ्वीत्रयलक्षणे, परतस्तु परमाधाम्मिकाणामभावात् तजनितां मुक्त्वा शेषा द्विविधैव भवति, परं सा द्विधाऽपि स्वभावेनैवार्वागवर्तिन्या अनन्तगुणेति ॥ एताभिश्च वेदनाभिः कदर्थितास्ते नारकाः कथंभूतास्तत्र | निवसन्तीत्याहतत्तो कसिणसरीरा बीभच्छा असुइणो सडियदेहा । नीहरियअन्तमाला भिन्नकवाला लुयंगा य॥ दीणा सव्वनिहीणा नपंसगा सरणवज्जिया वीणा । चिट्ठति निरयवासे नेरइया अहव किं बहुणा ? ॥१६६॥ सुगमे ॥ पूर्वकोट्यायुः सहस्रवदनोऽपि च नरकवेदनाः सामस्त्येन वक्तं न शक्नोत्यतः संक्षेपमाह
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy