SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ परस्परोदीरितवेदनास्वरूप भव- S, सोवंति वजकंटयसेज्जाए अगणिपुत्तियाहिं समं । परमाहम्मियजणियाउ एवमाईउ वियणाओं। भावना प्रकरणे परकलत्रतन्वादिकोमलस्पर्शगृद्धान् स्वापयन्ति, क्वेत्याह-वज्रकण्टकशय्यायां, कथमित्याह-अग्नि प्रतप्तास्ताम्रमयाः पुत्रिका-पुत्तलिकाः अग्निपुत्रिकाः ताभिः सह । तदेवं परमाधार्मिकजनितवेदनानां दिङ्मात्रम् उपसंहरन्नाह-परमाधार्मिकजनिता एवमादिका वेदनाः अन्या अपि श्रुतसागरादवसेया इति शेषः, इह सर्वासामपि तासां प्रतिपादयितुमशक्यत्वाद् ग्रन्थविस्तरप्रसङ्गाचेति ॥ अथ परस्परोदीरितवेदनामाह एस मह पुव्ववेरि ति नियमणे अलियमवि विगप्पेउं । अवरोप्परं पि घायंति नारया पहरणाईहिं ।।१६३॥ इदमिह तात्पर्य-यः पूर्ववैरिको नाभवत् तमप्यधिकृत्यापरनारकोऽयं मम पूर्ववैरिक इति कर्मवशादलीकमपि विकल्प्य, अपिशब्दात् पूर्ववैरिकेऽपि कथमप्येकस्थानोत्पन्ने सत्यमपि, ततः परस्परमपि, घ्नन्ति नारकाः वैक्रियप्रहरणमुष्टिपाादिभिः॥ अथ क्षेत्रानुभावजनितवेदनामाह ।। ८४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy