________________
भवभावना प्रकरण
नरकपाल रंवारं
पूर्वभव दुष्कृत्यस्मारणम्
S इच्चाइ पुव्वभवदुक्कयाई सुमराविउं निरयपाला । पुणरवि वियणाउ उईरयंति विविहप्पयारेहिं । * गतार्था । ता एव वेदनाः प्रदर्शयति
उकत्तिऊण देहाउ ताण मंसाई चडफडताणं । ताणं चिय वयणे पक्खिवंति जलणम्मि भजेउं । हरे रे तुह पुव्वभवे संतुट्ठी आसि मंसरसएहिं । इय भणिउं तस्सेव य मंसरसं गिहिउँ देति । र स्पष्टार्थे । प्रकारान्तरेण वेदनोदीरणमाह
चउपासमिलिअवणदवमहंतजालावलीहिं डझंता । सुमराविजंति सुरेहिं नारया पुव्वदवदाणं ।' ___ चैक्रियवनदवं स्वयमेव कृत्वा तत्र दह्यमानाः नारकाः क्रन्दन्तः परमाधार्मिकसुरैः पापद्धर्थादिकालप्रवर्तितं पूर्वभवदवदानं स्मार्यन्ते ॥ तथाआहेडयचेढाओ संभारेउं बहुप्पयाराओ । बंधंति पासएहिं खिवंति तह वज्जकूडेसु ॥१५०॥ पाडंति वज्जमयवागुरासु पिट्टति लोहलउडेहिं । सूलग्गे दाऊणं भुजंति जलंतजलणम्मि ।१५१॥
॥८
॥