________________
उल्लंबिऊण उपिं अहोमुहे हेट्ठजलियजलणम्मि | काऊण भडित्तं खंडसोऽवि कत्तंति सत्थेहिं ॥ १५२ पहरंति चवेडाहिं चित्तयवयवग्घसीहरूवेहिं । कुछंति कुहाडेहिं ताण तणुं खयरकट्ठे व ॥१५३॥ कयवज्जतुंडबहुविहविहंगरूवेहिं तिक्खचंचूर्हि । अच्छी खुड्डति सिरं हणंति चुंटंति मंसाईं ॥१५४॥ सुगमाः । नवरं चित्रककवज्रतुण्डपच्यादिरूपाणि परमाधार्मिकविक्रियाकृतानि द्रष्टव्यानि ॥ प्रकारान्तरेण वेदनामाह -
अगणिवर ते मेवेव्वियम्मि नेरइया । सुरकयपव्वयगुहमणुसरंति निज्जलिय सव्वंगा । तत्थ वि पति पव्वयसिलासमूहेण दलिय सव्वंगा । अइकरुणं कंदता पप्पडपिडं च की रेंति ।
इदमुक्तं भवति परमधार्मिका नारकाणामुपरि निरन्तरं वज्राग्निकणवृष्टिं कुर्वन्तमग्निमेघं वैक्रियं कुर्वन्ति, तत्र च कृते तद्दाहनिज्वलितसर्वाङ्गानां तेषां वैक्रियं पर्वतं कृत्वा दर्शयन्ति, ततो नारका अग्निवृष्टिप्रतीकारार्थं तद्गुहामनुसरन्ति, तत्रापीत्यादि सुगमं ॥ यैश्च पूर्वभवे कर भसैरिभवृषभरासभ तुरङ्गादितिरश्चामतिभारः क्षिप्तः तेषां यत् कुर्वन्ति तदाह
11 68 11