________________
वेयविहिया न दोसं जणेइ हिंस त्ति अहव जपेसि । चरचरचरस्स तो फालिऊण खाएसि परमंसं ।
लावयतित्तिरअंडयरसवसमाईणि पियसि अइगिरो ।
इण्हि पुण पोक्कारसि अइदुसहं दुक्खमेयं ति ॥१३०॥ ___ 'अम्हाणं भक्खमिणं' इत्यादि सामान्यजनपदोक्तिः , 'वेयविहिया' इत्यादि तु यज्ञेषु पशुघातIS विधायिनां जल्पितं, अक्षरार्थस्तु प्रकट एव ॥ स्मारितो लेशतः प्राणातिपातः, अथ मृषावादमाह - S अलिएहिं वचसि तया कूडक्कयमाइएहिं मुखजणं । पेसुन्नाईणि करेसि हरिसिओ पलवसि इयाणिं।
___ अलीकैर्वचयसि तदा-पूर्वभवे मुग्धजनं, कथंभूतैः ? इत्याह-कूटक्रयादिभिः, आदिशब्दात् Pil कूटसाक्ष्यादिपरिग्रहः, शेषं सुगमं । अदत्तादानमाह--- तइया खणेसि खत्तं घायसि वीसंभियं मुससि लोयं । परधणलुद्दो बहुदेसगामनगराई भंजेसि ॥
तेण वि य पुरिसयारेण विणडिओ मुणसि तणसमं भुवणं । परदव्वाण विणासे य कुणसि पोकरसि पुण इण्हि ॥१३३||