________________
भवभावना
प्रकरणे
GENENANT
मा हरसु परधणाई ति चोइओ भणसि धिट्टयाए य । सव्वस्स वि परकीयं सहोयरं कस्सइ न दव्वं ॥१३४॥
मा गृहाण परधनानीति गुर्वादिना प्रेरितो धृष्टतया वष्टोत्तरं करोषि । कथंभूतमित्याह - सर्वस्यापि द्रव्यं परकीयमेव भवति, न तु जायमानेन सह द्रव्यं केनापि जायते येन तत्तस्यात्मीयं भण्यते, * अन्यस्य तु परकीयं, शेषं सुबोधं ॥ मैथुनमाह-
तइया परजुवईणं चोरियरमियाइँ मुणसि सुहियाईं । अइरतोऽवि य तासिं मारसि भत्तारपमुहे य । सोहग्गेण य नडियो कूडविलासे य कुणसि ताहिं समं । इह तु तत्ततंबधिल्लियाणं पलाएसि ॥ १३६ ॥
परकीय चिय भज्जा जुज्जइ निययाइ माइभगिणीओ । एवं च दुब्वियत्तगव्विओ वयसि सिक्खविओ ॥१३७॥
गुरुभिः
पापाकरण
प्रेरणेऽपि
कृतपापस्मारणम्
॥ ७६ ॥